Page:Bali-lontar-Sawan-Agastyaparwa.jpg

From Wikisource
Jump to navigation Jump to search
This page has been validated.

[awal]
||0||​ᵒaum̐​ᵒawighnamāstu​namosidĕm·.​​jagat·gurum·​nira​bhuribhawabhu​tibhu​tanpā​naṃ,​​bhawāmbhawad·‌​​bharawa​bharita​bharatam·​bharawam·,​​suyora​tara​wighnā,​​maŕdḍana​kumarā​ka
ṇdhantar̥m·,gurumgurutarāṅgane,gaṇitanāmamiprābho||0||ᵒasiddhāgastaputrāstu,lopamudrasamudbhawaḥ,dr̥ĕyasyunāmadhaŕmmataḥ,santanaketuranitaḥ,||0||ᵒanasirā
siddhapāṇdhitatāruṇnā,sadr̥ĕyasyuṅaranirā,ᵒanakbhagawānaṅgastya,bhagawānaṅgastyaṅaranira,wandhyācalakuṭāṅguŕruprabhāwa,saŋtumatap·yyaŕgranikaŋwindyāpaŕwwata,sambandhāri
denya,nahyunumuntwawaksaŋhyaŋhaditya,yawadwipayogiśwara,saŋpinākakāddhidewaniŋmahakṣetrayawāddhimamaṇdhalā,siratamakānakisira,makebusaŋlopamudra,sirata
[akhir]
||0||​puput·​sinurat·​riŋ​dinā​,śa,​​ka,​​wara​laṇḍĕp·,​​hiti,​​taŋ,​​piŋ,​​13,​​śaśiḥ,​​ka,​​10​,​​||0||​tutuŕ​hajñaṇa,​​paŕwwahaŋgāstya​||0||​lontaŕ​re​daruwen·​hiddā​paddaṇḍā​ktut·​hokā,​​sākiŋ​griya​sawān·||0||