Mūlamadhyamakakārikā: first chapter in romanized Sanskrit with diacritics

From Wikisource
(Redirected from Mūlamadhyamakakārikā)
Jump to navigation Jump to search

Mūlamadhyamakakārikā by Nagarjuna (first chapter in romanized Sanskrit with diacritics)
Text according to Prasannapadā as emended by J. W. De Jong (1978) and further emended by Akira Saito (1985)

A
anirodham anutpādam anucchedam aśāśvataṃ |
anekārtham anānārtham anāgamam anirgamaṃ ||

B
yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivaṃ |
deśayāmāsa saṃbuddhas taṃ vande vadatāṃ varaṃ ||

1
na svato nāpi parato na dvābhyāṃ nāpy ahetutaḥ |
utpannā jātu vidyante bhāvāḥ kvacana kecana ||

2
catvāraḥ pratyayā hetur ārambaṇam anantaraṃ |
tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ ||

3
na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate |
avidyamāne svabhāve parabhāvo na vidyate ||

4
kriyā na pratyayavatī nāpratyayavatī kriyā |
pratyayā nākriyāvantaḥ kriyāvantaś ca santy uta ||

5
utpadyate pritītyemān itīme pratyayāḥ kila |
yāvan notpadyata ime tāvan nāpratyayāḥ kathaṃ ||

6
naivāsato naiva sataḥ pratyayo 'rthasya yujyate |
asataḥ pratyayaḥ kasya sataś ca pratyayena kiṃ ||

7
na san nāsan na sadasan dharmo nirvartate yadā |
kathaṃ nirvartako hetur evaṃ sati hi yujyate ||

8
anārambaṇa evāyam san dharma upadiśyate |
athānārambaṇe dharme kuta ārambaṇaṃ punaḥ ||

9
anutpanneṣu dharmeṣu dirodho nopapadyate |
nānantaram ato yiktaṃ niruddhe pratyayaś ca kaḥ ||

10
bhāvānām niḥsvabhāvānām na sattā vidyate yataḥ |
satīdam asmin bhavatīty etan naivopapadyate ||

11
na ca vyastasamasteṣu pratyayeṣv asti tat phalaṃ |
pratyayebhyaḥ kathaṃ tac ca bhaven na pratyayeṣu yat ||

12
athāsad api tat tebhyaḥ pratyayebhyaḥ pravartate |
phalaṃ apratyayebhyo 'pi kasmān nābhipravartate ||

13
phalaṃ ca pratyayamayaṃ pratyayāś cāsvayaṃmayāḥ |
phalam asvamayebhyo yat tat pratyayamayaṃ kathaṃ ||

14
tasmān na pratyayamayaṃ nāpratyayamayaṃ phalaṃ |
saṃvidyate phalābhāvāt pratyayāpratyayāḥ kutaḥ ||